Original

उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति ।हिरण्यशृङ्गो भगवान्महामणिमयो गिरिः ॥ ८ ॥

Segmented

उत्तरेण तु कैलासम् मैनाकम् पर्वतम् प्रति हिरण्यशृङ्गो भगवान् महा-मणि-मयः गिरिः

Analysis

Word Lemma Parse
उत्तरेण उत्तरेण pos=i
तु तु pos=i
कैलासम् कैलास pos=n,g=m,c=2,n=s
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
हिरण्यशृङ्गो हिरण्यशृङ्ग pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
मणि मणि pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s