Original

वारुणश्च महाशङ्खो देवदत्तः सुघोषवान् ।सर्वमेतत्प्रदास्यामि भवते नात्र संशयः ।इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम् ॥ ७ ॥

Segmented

वारुणः च महा-शङ्खः देवदत्तः सुघोषवान् सर्वम् एतत् प्रदास्यामि भवते न अत्र संशयः इति उक्त्वा सो ऽसुरः पार्थम् प्राच्-उदीचीम् अगाद् दिशम्

Analysis

Word Lemma Parse
वारुणः वारुण pos=a,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
शङ्खः शङ्ख pos=n,g=m,c=1,n=s
देवदत्तः देवदत्त pos=n,g=m,c=1,n=s
सुघोषवान् सुघोषवत् pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
भवते भवत् pos=a,g=m,c=4,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽसुरः असुर pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
प्राच् प्राञ्च् pos=a,comp=y
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
अगाद् गा pos=v,p=3,n=s,l=lun
दिशम् दिश् pos=n,g=f,c=2,n=s