Original

सा वै शतसहस्रस्य संमिता सर्वघातिनी ।अनुरूपा च भीमस्य गाण्डीवं भवतो यथा ॥ ६ ॥

Segmented

सा वै शत-सहस्रस्य संमिता सर्व-घातिन् अनुरूपा च भीमस्य गाण्डीवम् भवतो यथा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वै वै pos=i
शत शत pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
संमिता संमा pos=va,g=f,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
घातिन् घातिन् pos=a,g=f,c=1,n=s
अनुरूपा अनुरूप pos=a,g=f,c=1,n=s
pos=i
भीमस्य भीम pos=n,g=m,c=6,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
यथा यथा pos=i