Original

अस्ति बिन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह ।निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् ।सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा ॥ ५ ॥

Segmented

अस्ति बिन्दुसरस् एव गदा श्रेष्ठा कुरु-उद्वह निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् सुवर्ण-बिन्दुभिः चित्रा गुर्वी भार-सहा दृढा

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
बिन्दुसरस् बिन्दुसरस् pos=n,g=n,c=7,n=s
एव एव pos=i
गदा गदा pos=n,g=f,c=1,n=s
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
निहिता निधा pos=va,g=f,c=1,n=s,f=part
यौवनाश्वेन यौवनाश्व pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
हत्वा हन् pos=vi
रणे रण pos=n,g=m,c=7,n=s
रिपून् रिपु pos=n,g=m,c=2,n=p
सुवर्ण सुवर्ण pos=n,comp=y
बिन्दुभिः बिन्दु pos=n,g=m,c=3,n=p
चित्रा चित्र pos=a,g=f,c=1,n=s
गुर्वी गुरु pos=a,g=f,c=1,n=s
भार भार pos=n,comp=y
सहा सह pos=a,g=f,c=1,n=s
दृढा दृढ pos=a,g=f,c=1,n=s