Original

ततः सभां करिष्यामि पाण्डवाय यशस्विने ।मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् ॥ ४ ॥

Segmented

ततः सभाम् करिष्यामि पाण्डवाय यशस्विने मनः-प्रह्लादिन् चित्राम् सर्व-रत्न-विभूषिताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सभाम् सभा pos=n,g=f,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
पाण्डवाय पाण्डव pos=n,g=m,c=4,n=s
यशस्विने यशस्विन् pos=a,g=m,c=4,n=s
मनः मनस् pos=n,comp=y
प्रह्लादिन् प्रह्लादिन् pos=a,g=f,c=2,n=s
चित्राम् चित्र pos=a,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
विभूषिताम् विभूषय् pos=va,g=f,c=2,n=s,f=part