Original

ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः ।निष्ठितां धर्मराजाय मयो राज्ञे न्यवेदयत् ॥ ३४ ॥

Segmented

ईदृशीम् ताम् सभाम् कृत्वा मासैः परि चतुर्दशैः निष्ठिताम् धर्मराजाय मयो राज्ञे न्यवेदयत्

Analysis

Word Lemma Parse
ईदृशीम् ईदृश pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
मासैः मास pos=n,g=m,c=3,n=p
परि परि pos=i
चतुर्दशैः चतुर्दश pos=a,g=m,c=3,n=p
निष्ठिताम् निष्ठा pos=va,g=f,c=2,n=s,f=part
धर्मराजाय धर्मराज pos=n,g=m,c=4,n=s
मयो मय pos=n,g=m,c=1,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan