Original

जलजानां च माल्यानां स्थलजानां च सर्वशः ।मारुतो गन्धमादाय पाण्डवान्स्म निषेवते ॥ ३३ ॥

Segmented

जल-जानाम् च माल्यानाम् स्थल-जानाम् च सर्वशः मारुतो गन्धम् आदाय पाण्डवान् स्म निषेवते

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
जानाम् pos=a,g=n,c=6,n=p
pos=i
माल्यानाम् माल्य pos=n,g=n,c=6,n=p
स्थल स्थल pos=n,comp=y
जानाम् pos=a,g=n,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i
मारुतो मारुत pos=n,g=m,c=1,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
स्म स्म pos=i
निषेवते निषेव् pos=v,p=3,n=s,l=lat