Original

काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः ।हंसकारण्डवयुताश्चक्रवाकोपशोभिताः ॥ ३२ ॥

Segmented

काननानि सुगन्धीनि पुष्करिण्यः च सर्वशः हंस-कारण्डव-युताः चक्रवाक-उपशोभिताः

Analysis

Word Lemma Parse
काननानि कानन pos=n,g=n,c=1,n=p
सुगन्धीनि सुगन्धिन् pos=a,g=n,c=1,n=p
पुष्करिण्यः पुष्करिणी pos=n,g=f,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
हंस हंस pos=n,comp=y
कारण्डव कारण्डव pos=n,comp=y
युताः युत pos=a,g=m,c=1,n=p
चक्रवाक चक्रवाक pos=n,comp=y
उपशोभिताः उपशोभय् pos=va,g=m,c=1,n=p,f=part