Original

तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः ।आसन्नानाविधा नीलाः शीतच्छाया मनोरमाः ॥ ३१ ॥

Segmented

ताम् सभाम् अभितो नित्यम् पुष्पवन्तो महा-द्रुमाः आसन् नानाविधाः नीलाः शीत-छाया मनोरमाः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
अभितो अभितस् pos=i
नित्यम् नित्यम् pos=i
पुष्पवन्तो पुष्पवत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
नानाविधाः नानाविध pos=a,g=m,c=1,n=p
नीलाः नील pos=a,g=m,c=1,n=p
शीत शीत pos=a,comp=y
छाया छाया pos=n,g=m,c=1,n=p
मनोरमाः मनोरम pos=a,g=m,c=1,n=p