Original

मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः ।दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ॥ ३० ॥

Segmented

मणि-रत्न-चिताम् ताम् तु केचिद् अभ्येत्य पार्थिवाः दृष्ट्वा अपि न अभ्यजानन्त ते ऽज्ञानात् प्रपतन्ति उत

Analysis

Word Lemma Parse
मणि मणि pos=n,comp=y
रत्न रत्न pos=n,comp=y
चिताम् चि pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अभ्येत्य अभ्ये pos=vi
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
अपि अपि pos=i
pos=i
अभ्यजानन्त अभिज्ञा pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
ऽज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
प्रपतन्ति प्रपत् pos=v,p=3,n=p,l=lat
उत उत pos=i