Original

सभायां सत्यसंधस्य यदासीद्वृषपर्वणः ।आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत ॥ ३ ॥

Segmented

सभायाम् सत्य-संधस्य यद् आसीद् वृषपर्वणः आगमिष्यामि तद् गृह्य यदि तिष्ठति भारत

Analysis

Word Lemma Parse
सभायाम् सभा pos=n,g=f,c=7,n=s
सत्य सत्य pos=a,comp=y
संधस्य संधा pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s
आगमिष्यामि आगम् pos=v,p=1,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
यदि यदि pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s