Original

सूपतीर्थामकलुषां सर्वर्तुसलिलां शुभाम् ।मारुतेनैव चोद्धूतैर्मुक्ताबिन्दुभिराचिताम् ॥ २९ ॥

Segmented

सु उपतीर्थाम् अकलुषाम् सर्व-ऋतु-सलिलाम् शुभाम् मारुतेन एव च उद्धूतैः मुक्ता-बिन्दुभिः आचिताम्

Analysis

Word Lemma Parse
सु सु pos=i
उपतीर्थाम् उपतीर्थ pos=n,g=f,c=2,n=s
अकलुषाम् अकलुष pos=a,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
सलिलाम् सलिल pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
मारुतेन मारुत pos=n,g=m,c=3,n=s
एव एव pos=i
pos=i
उद्धूतैः उद्धू pos=va,g=m,c=3,n=p,f=part
मुक्ता मुक्ता pos=n,comp=y
बिन्दुभिः बिन्दु pos=n,g=m,c=3,n=p
आचिताम् आचि pos=va,g=f,c=2,n=s,f=part