Original

पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् ।पुष्पितैः पङ्कजैश्चित्रां कूर्ममत्स्यैश्च शोभिताम् ॥ २८ ॥

Segmented

पद्म-सौगन्धिकवत् नाना द्विज-गण-आयुताम् पुष्पितैः पङ्कजैः चित्राम् कूर्म-मत्स्यैः च शोभिताम्

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
सौगन्धिकवत् सौगन्धिकवत् pos=a,g=f,c=2,n=s
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
गण गण pos=n,comp=y
आयुताम् आयुत pos=a,g=f,c=2,n=s
पुष्पितैः पुष्पित pos=a,g=n,c=3,n=p
पङ्कजैः पङ्कज pos=n,g=n,c=3,n=p
चित्राम् चित्र pos=a,g=f,c=2,n=s
कूर्म कूर्म pos=n,comp=y
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
pos=i
शोभिताम् शोभय् pos=va,g=f,c=2,n=s,f=part