Original

तस्यां सभायां नलिनीं चकाराप्रतिमां मयः ।वैडूर्यपत्रविततां मणिनालमयाम्बुजाम् ॥ २७ ॥

Segmented

तस्याम् सभायाम् नलिनीम् चकार अप्रतिमाम् मयः वैडूर्य-पत्त्र-वितताम् मणि-नाल-मय-अम्बुजाम्

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
अप्रतिमाम् अप्रतिम pos=a,g=f,c=2,n=s
मयः मय pos=n,g=m,c=1,n=s
वैडूर्य वैडूर्य pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
वितताम् वितन् pos=va,g=f,c=2,n=s,f=part
मणि मणि pos=n,comp=y
नाल नाल pos=n,comp=y
मय मय pos=a,comp=y
अम्बुजाम् अम्बुज pos=n,g=f,c=2,n=s