Original

अन्तरिक्षचरा घोरा महाकाया महाबलाः ।रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः ॥ २६ ॥

Segmented

अन्तरिक्ष-चराः घोरा महा-कायाः महा-बलाः रक्त-अक्षाः पिङ्गल-अक्षाः च शुक्ति-कर्णाः प्रहारिणः

Analysis

Word Lemma Parse
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
रक्त रक्त pos=a,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
पिङ्गल पिङ्गल pos=a,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
pos=i
शुक्ति शुक्ति pos=n,comp=y
कर्णाः कर्ण pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p