Original

तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च ।सभामष्टौ सहस्राणि किंकरा नाम राक्षसाः ॥ २५ ॥

Segmented

ताम् स्म तत्र मयेन उक्ताः रक्षन्ति च वहन्ति च सभाम् अष्टौ सहस्राणि किंकरा नाम राक्षसाः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
स्म स्म pos=i
तत्र तत्र pos=i
मयेन मय pos=n,g=m,c=3,n=s
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
pos=i
वहन्ति वह् pos=v,p=3,n=p,l=lat
pos=i
सभाम् सभा pos=n,g=f,c=2,n=s
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
किंकरा किंकर pos=n,g=m,c=1,n=p
नाम नाम pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p