Original

न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी ।आसीद्रूपेण संपन्ना यां चक्रेऽप्रतिमां मयः ॥ २४ ॥

Segmented

न दाशार्ही सुधर्मा वा ब्रह्मणो वा अपि तादृशी आसीद् रूपेण सम्पन्ना याम् चक्रे ऽप्रतिमाम् मयः

Analysis

Word Lemma Parse
pos=i
दाशार्ही दाशार्ह pos=a,g=f,c=1,n=s
सुधर्मा सुधर्मा pos=n,g=f,c=1,n=s
वा वा pos=i
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
वा वा pos=i
अपि अपि pos=i
तादृशी तादृश pos=a,g=f,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
रूपेण रूप pos=n,g=n,c=3,n=s
सम्पन्ना सम्पद् pos=va,g=f,c=1,n=s,f=part
याम् यद् pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
ऽप्रतिमाम् अप्रतिम pos=a,g=f,c=2,n=s
मयः मय pos=n,g=m,c=1,n=s