Original

प्रतिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् ।प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा ॥ २१ ॥

Segmented

प्रतिघ्नाना इव प्रभया प्रभाम् अर्कस्य भास्वराम् प्रबभौ ज्वल् इव दिव्या दिव्येन वर्चसा

Analysis

Word Lemma Parse
प्रतिघ्नाना प्रतिहन् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
प्रभया प्रभा pos=n,g=f,c=3,n=s
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
अर्कस्य अर्क pos=n,g=m,c=6,n=s
भास्वराम् भास्वर pos=a,g=f,c=2,n=s
प्रबभौ प्रभा pos=v,p=3,n=s,l=lit
ज्वल् ज्वल् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
दिव्या दिव्य pos=a,g=f,c=1,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
वर्चसा वर्चस् pos=n,g=n,c=3,n=s