Original

यथा वह्नेर्यथार्कस्य सोमस्य च यथैव सा ।भ्राजमाना तथा दिव्या बभार परमं वपुः ॥ २० ॥

Segmented

यथा वह्नेः यथा अर्कस्य सोमस्य च यथा एव सा भ्राजमाना तथा दिव्या बभार परमम् वपुः

Analysis

Word Lemma Parse
यथा यथा pos=i
वह्नेः वह्नि pos=n,g=m,c=6,n=s
यथा यथा pos=i
अर्कस्य अर्क pos=n,g=m,c=6,n=s
सोमस्य सोम pos=n,g=m,c=6,n=s
pos=i
यथा यथा pos=i
एव एव pos=i
सा तद् pos=n,g=f,c=1,n=s
भ्राजमाना भ्राज् pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
दिव्या दिव्य pos=a,g=f,c=1,n=s
बभार भृ pos=v,p=3,n=s,l=lit
परमम् परम pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s