Original

उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति ।यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया ।कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति ॥ २ ॥

Segmented

उत्तरेण तु कैलासम् मैनाकम् पर्वतम् प्रति यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया कृतम् मणि-मयम् भाण्डम् रम्यम् बिन्दुसरः प्रति

Analysis

Word Lemma Parse
उत्तरेण उत्तरेण pos=i
तु तु pos=i
कैलासम् कैलास pos=n,g=m,c=2,n=s
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
यक्ष्यमाणेषु यज् pos=va,g=m,c=7,n=p,f=part
सर्वेषु सर्व pos=n,g=m,c=7,n=p
दानवेषु दानव pos=n,g=m,c=7,n=p
तदा तदा pos=i
मया मद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मणि मणि pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
भाण्डम् भाण्ड pos=n,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
बिन्दुसरः बिन्दुसरस् pos=n,g=n,c=2,n=s
प्रति प्रति pos=i