Original

सभा तु सा महाराज शातकुम्भमयद्रुमा ।दश किष्कुसहस्राणि समन्तादायताभवत् ॥ १९ ॥

Segmented

सभा तु सा महा-राज शातकुम्भ-मय-द्रुमा दश किष्कु-सहस्राणि समन्ताद् आयता अभवत्

Analysis

Word Lemma Parse
सभा सभा pos=n,g=f,c=1,n=s
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शातकुम्भ शातकुम्भ pos=n,comp=y
मय मय pos=a,comp=y
द्रुमा द्रुम pos=n,g=f,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
किष्कु किष्कु pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
समन्ताद् समन्तात् pos=i
आयता आयम् pos=va,g=f,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan