Original

गदां च भीमसेनाय प्रवरां प्रददौ तदा ।देवदत्तं च पार्थाय ददौ शङ्खमनुत्तमम् ॥ १८ ॥

Segmented

गदाम् च भीमसेनाय प्रवराम् प्रददौ तदा देवदत्तम् च पार्थाय ददौ शङ्खम् अनुत्तमम्

Analysis

Word Lemma Parse
गदाम् गदा pos=n,g=f,c=2,n=s
pos=i
भीमसेनाय भीमसेन pos=n,g=m,c=4,n=s
प्रवराम् प्रवर pos=a,g=f,c=2,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
तदा तदा pos=i
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
pos=i
पार्थाय पार्थ pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s