Original

तदाहृत्य तु तां चक्रे सोऽसुरोऽप्रतिमां सभाम् ।विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् ॥ १७ ॥

Segmented

तद् आहृत्य तु ताम् चक्रे सो ऽसुरो ऽप्रतिमाम् सभाम् विश्रुताम् त्रिषु लोकेषु दिव्याम् मणि-मयीम् शुभाम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आहृत्य आहृ pos=vi
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽसुरो असुर pos=n,g=m,c=1,n=s
ऽप्रतिमाम् अप्रतिम pos=a,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
विश्रुताम् विश्रु pos=va,g=f,c=2,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
मणि मणि pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s