Original

तत्र गत्वा स जग्राह गदां शङ्खं च भारत ।स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः ।किंकरैः सह रक्षोभिरगृह्णात्सर्वमेव तत् ॥ १६ ॥

Segmented

तत्र गत्वा स जग्राह गदाम् शङ्खम् च भारत स्फाटिकम् च सभ-द्रव्यम् यद् आसीद् वृषपर्वणः किंकरैः सह रक्षोभिः अगृह्णात् सर्वम् एव तत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गत्वा गम् pos=vi
तद् pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
गदाम् गदा pos=n,g=f,c=2,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
स्फाटिकम् स्फाटिक pos=a,g=n,c=1,n=s
pos=i
सभ सभा pos=n,comp=y
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s
किंकरैः किंकर pos=n,g=m,c=3,n=p
सह सह pos=i
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
अगृह्णात् ग्रह् pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s