Original

यत्रेष्टं वासुदेवेन सत्रैर्वर्षसहस्रकैः ।श्रद्दधानेन सततं शिष्टसंप्रतिपत्तये ॥ १४ ॥

Segmented

यत्र इष्टम् वासुदेवेन सत्रैः वर्ष-सहस्रकैः श्रद्दधानेन सततम् शिष्ट-सम्प्रतिपत्त्यै

Analysis

Word Lemma Parse
यत्र यत्र pos=i
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
सत्रैः सत्त्र pos=n,g=n,c=3,n=p
वर्ष वर्ष pos=n,comp=y
सहस्रकैः सहस्रक pos=n,g=n,c=3,n=p
श्रद्दधानेन श्रद्धा pos=va,g=m,c=3,n=s,f=part
सततम् सततम् pos=i
शिष्ट शिष्ट pos=n,comp=y
सम्प्रतिपत्त्यै सम्प्रतिपत्ति pos=n,g=f,c=4,n=s