Original

नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः ।उपासते यत्र सत्रं सहस्रयुगपर्यये ॥ १३ ॥

Segmented

नर-नारायणौ ब्रह्मा यमः स्थाणुः च पञ्चमः उपासते यत्र सत्रम् सहस्र-युग-पर्यये

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
सत्रम् सत्त्र pos=n,g=n,c=2,n=s
सहस्र सहस्र pos=n,comp=y
युग युग pos=n,comp=y
पर्यये पर्यय pos=n,g=m,c=7,n=s