Original

यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः ।यत्र भूतपतिः सृष्ट्वा सर्वलोकान्सनातनः ।उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः ॥ १२ ॥

Segmented

यत्र इष्ट्वा स गतः सिद्धिम् सहस्राक्षः शचीपतिः यत्र भूतपतिः सृष्ट्वा सर्व-लोकान् सनातनः उपास्यते तिग्म-तेजाः वृतो भूतैः सहस्रशः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
इष्ट्वा यज् pos=vi
तद् pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
शचीपतिः शचीपति pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
भूतपतिः भूतपति pos=n,g=m,c=1,n=s
सृष्ट्वा सृज् pos=vi
सर्व सर्व pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
सनातनः सनातन pos=a,g=m,c=1,n=s
उपास्यते उपास् pos=v,p=3,n=s,l=lat
तिग्म तिग्म pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
भूतैः भूत pos=n,g=n,c=3,n=p
सहस्रशः सहस्रशस् pos=i