Original

यत्र यूपा मणिमयाश्चित्याश्चापि हिरण्मयाः ।शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः ॥ ११ ॥

Segmented

यत्र यूपा मणि-मयाः चित्याः च अपि हिरण्मयाः शोभा-अर्थम् विहिताः तत्र न तु दृष्टान्ततः कृताः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
यूपा यूप pos=n,g=m,c=1,n=p
मणि मणि pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
चित्याः चित्या pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
हिरण्मयाः हिरण्मय pos=a,g=m,c=1,n=p
शोभा शोभा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विहिताः विधा pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
pos=i
तु तु pos=i
दृष्टान्ततः दृष्टान्त pos=n,g=m,c=5,n=s
कृताः कृ pos=va,g=m,c=1,n=p,f=part