Original

यत्रेष्ट्वा सर्वभूतानामीश्वरेण महात्मना ।आहृताः क्रतवो मुख्याः शतं भरतसत्तम ॥ १० ॥

Segmented

यत्र इष्ट्वा सर्व-भूतानाम् ईश्वरेण महात्मना आहृताः क्रतवो मुख्याः शतम् भरत-सत्तम

Analysis

Word Lemma Parse
यत्र यत्र pos=i
इष्ट्वा यज् pos=vi
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
ईश्वरेण ईश्वर pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
आहृताः आहृ pos=va,g=m,c=1,n=p,f=part
क्रतवो क्रतु pos=n,g=m,c=1,n=p
मुख्याः मुख्य pos=a,g=m,c=1,n=p
शतम् शत pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s