Original

वैशंपायन उवाच ।अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम् ।आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम् ॥ १ ॥

Segmented

वैशंपायन उवाच अथ अब्रवीत् मयः पार्थम् अर्जुनम् जयताम् वरम् आपृच्छे त्वाम् गमिष्यामि क्षिप्रम् एष्यामि च अपि अहम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मयः मय pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s
आपृच्छे आप्रच्छ् pos=v,p=1,n=s,l=lan
त्वाम् त्वद् pos=n,g=,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
क्षिप्रम् क्षिप्रम् pos=i
एष्यामि pos=v,p=1,n=s,l=lrt
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s