Original

करांस्तेभ्य उपादाय रत्नानि विविधानि च ।ततस्तैरेव सहितो नर्मदामभितो ययौ ॥ ९ ॥

Segmented

करान् तेभ्यः उपादाय रत्नानि विविधानि च ततस् तैः एव सहितो नर्मदाम् अभितो ययौ

Analysis

Word Lemma Parse
करान् कर pos=n,g=m,c=2,n=p
तेभ्यः तद् pos=n,g=m,c=5,n=p
उपादाय उपादा pos=vi
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
ततस् ततस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
सहितो सहित pos=a,g=m,c=1,n=s
नर्मदाम् नर्मदा pos=n,g=f,c=2,n=s
अभितो अभितस् pos=i
ययौ या pos=v,p=3,n=s,l=lit