Original

ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम् ।ददर्श वासुदेवेन शेषितं पूर्ववैरिणा ॥ ७ ॥

Segmented

ततस् चर्मण्वती-कूले जम्भकस्य आत्मजम् नृपम् ददर्श वासुदेवेन शेषितम् पूर्व-वैरिणा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चर्मण्वती चर्मण्वती pos=n,comp=y
कूले कूल pos=n,g=n,c=7,n=s
जम्भकस्य जम्भक pos=n,g=m,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
शेषितम् शेषय् pos=va,g=m,c=2,n=s,f=part
पूर्व पूर्व pos=n,comp=y
वैरिणा वैरिन् pos=n,g=m,c=3,n=s