Original

नवराष्ट्रं विनिर्जित्य कुन्तिभोजमुपाद्रवत् ।प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् ॥ ६ ॥

Segmented

नवराष्ट्रम् विनिर्जित्य कुन्तिभोजम् उपाद्रवत् प्रीति-पूर्वम् च तस्य असौ प्रतिजग्राह शासनम्

Analysis

Word Lemma Parse
नवराष्ट्रम् नवराष्ट्र pos=n,g=m,c=2,n=s
विनिर्जित्य विनिर्जि pos=vi
कुन्तिभोजम् कुन्तिभोज pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
प्रीति प्रीति pos=n,comp=y
पूर्वम् पूर्वम् pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
असौ अदस् pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
शासनम् शासन pos=n,g=n,c=2,n=s