Original

एवं निर्जित्य तरसा सान्त्वेन विजयेन च ।करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिंदमः ॥ ५४ ॥

Segmented

एवम् निर्जित्य तरसा सान्त्वेन विजयेन च कर-दान् पार्थिवान् कृत्वा प्रत्यागच्छद् अरिंदमः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
निर्जित्य निर्जि pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
विजयेन विजय pos=n,g=m,c=3,n=s
pos=i
कर कर pos=n,comp=y
दान् pos=a,g=m,c=2,n=p
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
प्रत्यागच्छद् प्रत्यागम् pos=v,p=3,n=s,l=lan
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s