Original

वासांसि च महार्हाणि मणींश्चैव महाधनान् ।न्यवर्तत ततो धीमान्सहदेवः प्रतापवान् ॥ ५३ ॥

Segmented

वासांसि च महार्हाणि मणीन् च एव महाधनान् न्यवर्तत ततो धीमान् सहदेवः प्रतापवान्

Analysis

Word Lemma Parse
वासांसि वासस् pos=n,g=n,c=2,n=p
pos=i
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
मणीन् मणि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
महाधनान् महाधन pos=a,g=m,c=2,n=p
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
धीमान् धीमत् pos=a,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s