Original

ततः संप्रेषयामास रत्नानि विविधानि च ।चन्दनागुरुमुख्यानि दिव्यान्याभरणानि च ॥ ५२ ॥

Segmented

ततः संप्रेषयामास रत्नानि विविधानि च चन्दन-अगुरु-मुख्यानि दिव्यानि आभरणानि च

Analysis

Word Lemma Parse
ततः ततस् pos=i
संप्रेषयामास संप्रेषय् pos=v,p=3,n=s,l=lit
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
चन्दन चन्दन pos=n,comp=y
अगुरु अगुरु pos=n,comp=y
मुख्यानि मुख्य pos=a,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i