Original

स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् ।तच्च कालकृतं धीमानन्वमन्यत स प्रभुः ॥ ५१ ॥

Segmented

स च अस्य प्रतिजग्राह शासनम् प्रीति-पूर्वकम् तत् च काल-कृतम् धीमान् अन्वमन्यत स प्रभुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
शासनम् शासन pos=n,g=n,c=2,n=s
प्रीति प्रीति pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
काल काल pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
अन्वमन्यत अनुमन् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s