Original

भरुकच्छं गतो धीमान्दूतान्माद्रवतीसुतः ।प्रेषयामास राजेन्द्र पौलस्त्याय महात्मने ।विभीषणाय धर्मात्मा प्रीतिपूर्वमरिंदमः ॥ ५० ॥

Segmented

भरुकच्छम् गतो धीमान् दूतान् माद्रवती-सुतः प्रेषयामास राज-इन्द्र पौलस्त्याय महात्मने विभीषणाय धर्म-आत्मा प्रीति-पूर्वम् अरिंदमः

Analysis

Word Lemma Parse
भरुकच्छम् भरुकच्छ pos=n,g=m,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
दूतान् दूत pos=n,g=m,c=2,n=p
माद्रवती माद्रवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पौलस्त्याय पौलस्त्य pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
विभीषणाय विभीषण pos=n,g=m,c=4,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
पूर्वम् पूर्वम् pos=i
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s