Original

निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा ।तरसा व्यजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम् ॥ ५ ॥

Segmented

निषाद-भूमिम् गोशृङ्गम् पर्वत-प्रवरम् तथा तरसा व्यजयद् धीमाञ् श्रेणिमन्तम् च पार्थिवम्

Analysis

Word Lemma Parse
निषाद निषाद pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
गोशृङ्गम् गोशृङ्ग pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
तथा तथा pos=i
तरसा तरस् pos=n,g=n,c=3,n=s
व्यजयद् विजि pos=v,p=3,n=s,l=lan
धीमाञ् धीमत् pos=a,g=m,c=1,n=s
श्रेणिमन्तम् श्रेणिमन्त् pos=n,g=m,c=2,n=s
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s