Original

अन्ताखीं चैव रोमां च यवनानां पुरं तथा ।दूतैरेव वशे चक्रे करं चैनानदापयत् ॥ ४९ ॥

Segmented

अन्ताखीम् च एव रोमाम् च यवनानाम् पुरम् तथा दूतैः एव वशे चक्रे करम् च एनान् अदापयत्

Analysis

Word Lemma Parse
अन्ताखीम् अन्ताखी pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
रोमाम् रोमा pos=n,g=f,c=2,n=s
pos=i
यवनानाम् यवन pos=n,g=m,c=6,n=p
पुरम् पुर pos=n,g=n,c=2,n=s
तथा तथा pos=i
दूतैः दूत pos=n,g=m,c=3,n=p
एव एव pos=i
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
करम् कर pos=n,g=m,c=2,n=s
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
अदापयत् दापय् pos=v,p=3,n=s,l=lan