Original

पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः ।अन्ध्रांस्तलवनांश्चैव कलिङ्गानोष्ट्रकर्णिकान् ॥ ४८ ॥

Segmented

पाण्ड्यान् च द्रविडान् च एव सहितान् च उड्र-केरलैः अन्ध्रान् तलवनान् च एव कलिङ्गान् ओष्ट्रकर्णिकान्

Analysis

Word Lemma Parse
पाण्ड्यान् पाण्ड्य pos=n,g=m,c=2,n=p
pos=i
द्रविडान् द्रविड pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सहितान् सहित pos=a,g=m,c=2,n=p
pos=i
उड्र उड्र pos=n,comp=y
केरलैः केरल pos=n,g=m,c=3,n=p
अन्ध्रान् अन्ध्र pos=n,g=m,c=2,n=p
तलवनान् तलवन pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
कलिङ्गान् कलिङ्ग pos=n,g=m,c=2,n=p
ओष्ट्रकर्णिकान् ओष्ट्रकर्णिक pos=n,g=m,c=2,n=p