Original

एकपादांश्च पुरुषान्केवलान्वनवासिनः ।नगरीं संजयन्तीं च पिच्छण्डं करहाटकम् ।दूतैरेव वशे चक्रे करं चैनानदापयत् ॥ ४७ ॥

Segmented

एक-पादान् च पुरुषान् केवलान् वन-वासिन् नगरीम् संजयन्तीम् च पिच्छण्डम् करहाटकम् दूतैः एव वशे चक्रे करम् च एनान् अदापयत्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
पादान् पाद pos=n,g=m,c=2,n=p
pos=i
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
केवलान् केवल pos=a,g=m,c=2,n=p
वन वन pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p
नगरीम् नगरी pos=n,g=f,c=2,n=s
संजयन्तीम् संजयन्ती pos=n,g=f,c=2,n=s
pos=i
पिच्छण्डम् पिच्छण्ड pos=n,g=m,c=2,n=s
करहाटकम् करहाटक pos=n,g=m,c=2,n=s
दूतैः दूत pos=n,g=m,c=3,n=p
एव एव pos=i
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
करम् कर pos=n,g=m,c=2,n=s
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
अदापयत् दापय् pos=v,p=3,n=s,l=lan