Original

द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा ।तिमिंगिलं च नृपतिं वशे चक्रे महामतिः ॥ ४६ ॥

Segmented

द्वीपम् ताम्र-आह्वयम् च एव पर्वतम् रामकम् तथा तिमिंगिलम् च नृपतिम् वशे चक्रे महामतिः

Analysis

Word Lemma Parse
द्वीपम् द्वीप pos=n,g=m,c=2,n=s
ताम्र ताम्र pos=n,comp=y
आह्वयम् आह्वय pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
रामकम् रामक pos=n,g=m,c=2,n=s
तथा तथा pos=i
तिमिंगिलम् तिमिङ्गिल pos=n,g=m,c=2,n=s
pos=i
नृपतिम् नृपति pos=n,g=m,c=2,n=s
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महामतिः महामति pos=a,g=m,c=1,n=s