Original

ये च कालमुखा नाम नरा राक्षसयोनयः ।कृत्स्नं कोल्लगिरिं चैव मुरचीपत्तनं तथा ॥ ४५ ॥

Segmented

ये च कालमुखा नाम नरा राक्षस-योनयः कृत्स्नम् कोल्लगिरिम् च एव मुरचीपत्तनम् तथा

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
कालमुखा कालमुख pos=n,g=m,c=1,n=p
नाम नाम pos=i
नरा नर pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
योनयः योनि pos=n,g=m,c=1,n=p
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
कोल्लगिरिम् कोल्लगिरि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
मुरचीपत्तनम् मुरचीपत्तन pos=n,g=n,c=2,n=s
तथा तथा pos=i