Original

ततः शूर्पारकं चैव गणं चोपकृताह्वयम् ।वशे चक्रे महातेजा दण्डकांश्च महाबलः ॥ ४३ ॥

Segmented

ततः शूर्पारकम् च एव गणम् च उपकृ-आह्वयम् वशे चक्रे महा-तेजाः दण्डकान् च महा-बलः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शूर्पारकम् शूर्पारक pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
गणम् गण pos=n,g=m,c=2,n=s
pos=i
उपकृ उपकृ pos=va,comp=y,f=part
आह्वयम् आह्वय pos=n,g=m,c=2,n=s
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दण्डकान् दण्डक pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s