Original

प्रीतिपूर्वं महाबाहुर्वासुदेवमवेक्ष्य च ।ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः ॥ ४२ ॥

Segmented

प्रीति-पूर्वम् महा-बाहुः वासुदेवम् अवेक्ष्य च ततः स रत्नानि आदाय पुनः प्रायाद् युधाम् पतिः

Analysis

Word Lemma Parse
प्रीति प्रीति pos=n,comp=y
पूर्वम् पूर्वम् pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
pos=i
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
रत्नानि रत्न pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
पुनः पुनर् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
युधाम् युध् pos=n,g=m,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s