Original

सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे ।राज्ञे भोजकटस्थाय महामात्राय धीमते ॥ ४० ॥

Segmented

सुराष्ट्र-विषय-स्थः च प्रेषयामास रुक्मिणे राज्ञे भोजकट-स्थाय महामात्राय धीमते

Analysis

Word Lemma Parse
सुराष्ट्र सुराष्ट्र pos=n,comp=y
विषय विषय pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
रुक्मिणे रुक्मिन् pos=n,g=m,c=4,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
भोजकट भोजकट pos=n,comp=y
स्थाय स्थ pos=a,g=m,c=4,n=s
महामात्राय महामात्र pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s