Original

सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ।तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान् ॥ ४ ॥

Segmented

सुकुमारम् वशे चक्रे सुमित्रम् च नराधिपम् तथा एव अपर-मत्स्यान् च व्यजयत् स पटच्चरान्

Analysis

Word Lemma Parse
सुकुमारम् सुकुमार pos=n,g=m,c=2,n=s
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सुमित्रम् सुमित्र pos=n,g=m,c=2,n=s
pos=i
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
अपर अपर pos=n,comp=y
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
pos=i
व्यजयत् विजि pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पटच्चरान् पटच्चर pos=n,g=m,c=2,n=p