Original

प्रतिगृह्य च तां पूजां करे च विनिवेश्य तम् ।माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम् ॥ ३७ ॥

Segmented

प्रतिगृह्य च ताम् पूजाम् करे च विनिवेश्य तम् माद्री-सुतः ततस् प्रायाद् विजयी दक्षिणाम् दिशम्

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
करे कर pos=n,g=m,c=7,n=s
pos=i
विनिवेश्य विनिवेशय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
माद्री माद्री pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
विजयी विजयिन् pos=a,g=m,c=1,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s