Original

पावके विनिवृत्ते तु नीलो राजाभ्ययात्तदा ।सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम् ॥ ३६ ॥

Segmented

पावके विनिवृत्ते तु नीलो राजा अभ्ययात् तदा सत्कारेण नर-व्याघ्रम् सहदेवम् युधाम् पतिम्

Analysis

Word Lemma Parse
पावके पावक pos=n,g=m,c=7,n=s
विनिवृत्ते विनिवृत् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
नीलो नील pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तदा तदा pos=i
सत्कारेण सत्कार pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s